Customer Login

Lost password?

View your shopping cart

gorakṣaśatakam – गोरक्षशतकम्

gorakṣaśatakam – गोरक्षशतकम्

वन्दनम् विमुक्तिसोपानम् उच्यते । योगस्य षडङ्गानि आसनस्य प्रक्रिया चक्र, आधार, नाडी, व्यमानां विवरणम् पञ्चप्राणानां विवरणम् गायत्री कुण्डलिनी च मुद्रा: तेषां फलानि च रक्तबिन्दु: , श्वेतबिन्दु: , तेयो: व्यवहार: प्रणवस्य विचार:

Description

वन्दनम् विमुक्तिसोपानम् उच्यते । योगस्य षडङ्गानि आसनस्य प्रक्रिया चक्र, आधार, नाडी, व्यमानां विवरणम् पञ्चप्राणानां विवरणम् गायत्री कुण्डलिनी च मुद्रा: तेषां फलानि च रक्तबिन्दु: , श्वेतबिन्दु: , तेयो: व्यवहार: प्रणवस्य विचार:

Sanskrit

Devanagari
Vaidika yoga manuscr with image
Poetry
Original work
योगशास्त्रस्य मूलभूतांशा: सङ्क्षिप्तरूपेणोक्ता:

Comments

comments

Product Detail

  • ISBN :
  • Format : Manuscript
  • Language : Sanskrit
  • Pages : 5

About The Author

No Author assigned to this book

Comments

comments

Leave a Reply

Your email address will not be published. Required fields are marked *