gorakṣaśatakam – गोरक्षशतकम्
वन्दनम् विमुक्तिसोपानम् उच्यते । योगस्य षडङ्गानि आसनस्य प्रक्रिया चक्र, आधार, नाडी, व्यमानां विवरणम् पञ्चप्राणानां विवरणम् गायत्री कुण्डलिनी च मुद्रा: तेषां फलानि च रक्तबिन्दु: , श्वेतबिन्दु: , तेयो: व्यवहार: प्रणवस्य विचार:
Description
वन्दनम् विमुक्तिसोपानम् उच्यते । योगस्य षडङ्गानि आसनस्य प्रक्रिया चक्र, आधार, नाडी, व्यमानां विवरणम् पञ्चप्राणानां विवरणम् गायत्री कुण्डलिनी च मुद्रा: तेषां फलानि च रक्तबिन्दु: , श्वेतबिन्दु: , तेयो: व्यवहार: प्रणवस्य विचार:
Sanskrit
Devanagari
Vaidika yoga manuscr with image
Poetry
Original work
योगशास्त्रस्य मूलभूतांशा: सङ्क्षिप्तरूपेणोक्ता:
Comments
Product Detail
- ISBN :
- Format : Manuscript
- Language : Sanskrit
- Pages : 5