Customer Login

Lost password?

View your shopping cart

gurukramāgatarājayogaprakāśaḥ – गुरुक्रमागतराजयोगप्रकाश:

gurukramāgatarājayogaprakāśaḥ – गुरुक्रमागतराजयोगप्रकाश:

Sanskrit

Devanagari
Vaidika yoga manuscr with image
Prose
Original work
योगिन: कर्माणि , प्राणायामक्रम: । विविधाचरणानां फलानि ।
वन्दनम् कीदृशयोगी परे पदे लीन: भविष्यति इति विचार: (तीर्थस्नानं , दानं , अग्निकार्यम् , देवपूजा , समाधि: इत्यादय: अत्रान्तर्भवति ) योगमठस्यलक्षणम् योगमठे कीदृश: अभ्यास: करणीय: जनसङ्गविवर्जनस्य मुख्यत्वम् , आहारनियम: प्राणायामक्रम: , फलानि च इत्यादय: उक्ता:

Description

Sanskrit

Devanagari
Vaidika yoga manuscr with image
Prose
Original work
योगिन: कर्माणि , प्राणायामक्रम: । विविधाचरणानां फलानि ।
वन्दनम् कीदृशयोगी परे पदे लीन: भविष्यति इति विचार: (तीर्थस्नानं , दानं , अग्निकार्यम् , देवपूजा , समाधि: इत्यादय: अत्रान्तर्भवति ) योगमठस्यलक्षणम् योगमठे कीदृश: अभ्यास: करणीय: जनसङ्गविवर्जनस्य मुख्यत्वम् , आहारनियम: प्राणायामक्रम: , फलानि च इत्यादय: उक्ता:

Comments

comments

Product Detail

  • ISBN :
  • Format : Manuscript
  • Language : Sanskrit
  • Pages : 15

About The Author

No Author assigned to this book

Comments

comments

Leave a Reply

Your email address will not be published. Required fields are marked *