gurukramāgatarājayogaprakāśaḥ – गुरुक्रमागतराजयोगप्रकाश:
Sanskrit
Devanagari
Vaidika yoga manuscr with image
Prose
Original work
योगिन: कर्माणि , प्राणायामक्रम: । विविधाचरणानां फलानि ।
वन्दनम् कीदृशयोगी परे पदे लीन: भविष्यति इति विचार: (तीर्थस्नानं , दानं , अग्निकार्यम् , देवपूजा , समाधि: इत्यादय: अत्रान्तर्भवति ) योगमठस्यलक्षणम् योगमठे कीदृश: अभ्यास: करणीय: जनसङ्गविवर्जनस्य मुख्यत्वम् , आहारनियम: प्राणायामक्रम: , फलानि च इत्यादय: उक्ता:
Description
Sanskrit
Devanagari
Vaidika yoga manuscr with image
Prose
Original work
योगिन: कर्माणि , प्राणायामक्रम: । विविधाचरणानां फलानि ।
वन्दनम् कीदृशयोगी परे पदे लीन: भविष्यति इति विचार: (तीर्थस्नानं , दानं , अग्निकार्यम् , देवपूजा , समाधि: इत्यादय: अत्रान्तर्भवति ) योगमठस्यलक्षणम् योगमठे कीदृश: अभ्यास: करणीय: जनसङ्गविवर्जनस्य मुख्यत्वम् , आहारनियम: प्राणायामक्रम: , फलानि च इत्यादय: उक्ता:
Comments
Product Detail
- ISBN :
- Format : Manuscript
- Language : Sanskrit
- Pages : 15